सुबन्तावली ?घ्राणचक्षुश्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघ्राणचक्षुट् घ्राणचक्षुशी घ्राणचक्षुंशि
सम्बोधनम्घ्राणचक्षुट् घ्राणचक्षुशी घ्राणचक्षुंशि
द्वितीयाघ्राणचक्षुट् घ्राणचक्षुशी घ्राणचक्षुंशि
तृतीयाघ्राणचक्षुशा घ्राणचक्षुड्भ्याम् घ्राणचक्षुड्भिः
चतुर्थीघ्राणचक्षुशे घ्राणचक्षुड्भ्याम् घ्राणचक्षुड्भ्यः
पञ्चमीघ्राणचक्षुशः घ्राणचक्षुड्भ्याम् घ्राणचक्षुड्भ्यः
षष्ठीघ्राणचक्षुशः घ्राणचक्षुशोः घ्राणचक्षुशाम्
सप्तमीघ्राणचक्षुशि घ्राणचक्षुशोः घ्राणचक्षुट्सु

समास घ्राणचक्षुट्

अव्यय ॰घ्राणचक्षुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria