Declension table of ?ghoriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghoriṣyamāṇaḥ ghoriṣyamāṇau ghoriṣyamāṇāḥ
Vocativeghoriṣyamāṇa ghoriṣyamāṇau ghoriṣyamāṇāḥ
Accusativeghoriṣyamāṇam ghoriṣyamāṇau ghoriṣyamāṇān
Instrumentalghoriṣyamāṇena ghoriṣyamāṇābhyām ghoriṣyamāṇaiḥ ghoriṣyamāṇebhiḥ
Dativeghoriṣyamāṇāya ghoriṣyamāṇābhyām ghoriṣyamāṇebhyaḥ
Ablativeghoriṣyamāṇāt ghoriṣyamāṇābhyām ghoriṣyamāṇebhyaḥ
Genitiveghoriṣyamāṇasya ghoriṣyamāṇayoḥ ghoriṣyamāṇānām
Locativeghoriṣyamāṇe ghoriṣyamāṇayoḥ ghoriṣyamāṇeṣu

Compound ghoriṣyamāṇa -

Adverb -ghoriṣyamāṇam -ghoriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria