Declension table of ?ghoravāśinī

Deva

FeminineSingularDualPlural
Nominativeghoravāśinī ghoravāśinyau ghoravāśinyaḥ
Vocativeghoravāśini ghoravāśinyau ghoravāśinyaḥ
Accusativeghoravāśinīm ghoravāśinyau ghoravāśinīḥ
Instrumentalghoravāśinyā ghoravāśinībhyām ghoravāśinībhiḥ
Dativeghoravāśinyai ghoravāśinībhyām ghoravāśinībhyaḥ
Ablativeghoravāśinyāḥ ghoravāśinībhyām ghoravāśinībhyaḥ
Genitiveghoravāśinyāḥ ghoravāśinyoḥ ghoravāśinīnām
Locativeghoravāśinyām ghoravāśinyoḥ ghoravāśinīṣu

Compound ghoravāśini - ghoravāśinī -

Adverb -ghoravāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria