Declension table of ?ghorasaṃsparśā

Deva

FeminineSingularDualPlural
Nominativeghorasaṃsparśā ghorasaṃsparśe ghorasaṃsparśāḥ
Vocativeghorasaṃsparśe ghorasaṃsparśe ghorasaṃsparśāḥ
Accusativeghorasaṃsparśām ghorasaṃsparśe ghorasaṃsparśāḥ
Instrumentalghorasaṃsparśayā ghorasaṃsparśābhyām ghorasaṃsparśābhiḥ
Dativeghorasaṃsparśāyai ghorasaṃsparśābhyām ghorasaṃsparśābhyaḥ
Ablativeghorasaṃsparśāyāḥ ghorasaṃsparśābhyām ghorasaṃsparśābhyaḥ
Genitiveghorasaṃsparśāyāḥ ghorasaṃsparśayoḥ ghorasaṃsparśānām
Locativeghorasaṃsparśāyām ghorasaṃsparśayoḥ ghorasaṃsparśāsu

Adverb -ghorasaṃsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria