Declension table of ?ghorarūpin

Deva

MasculineSingularDualPlural
Nominativeghorarūpī ghorarūpiṇau ghorarūpiṇaḥ
Vocativeghorarūpin ghorarūpiṇau ghorarūpiṇaḥ
Accusativeghorarūpiṇam ghorarūpiṇau ghorarūpiṇaḥ
Instrumentalghorarūpiṇā ghorarūpibhyām ghorarūpibhiḥ
Dativeghorarūpiṇe ghorarūpibhyām ghorarūpibhyaḥ
Ablativeghorarūpiṇaḥ ghorarūpibhyām ghorarūpibhyaḥ
Genitiveghorarūpiṇaḥ ghorarūpiṇoḥ ghorarūpiṇām
Locativeghorarūpiṇi ghorarūpiṇoḥ ghorarūpiṣu

Compound ghorarūpi -

Adverb -ghorarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria