Declension table of ?ghorarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeghorarūpiṇī ghorarūpiṇyau ghorarūpiṇyaḥ
Vocativeghorarūpiṇi ghorarūpiṇyau ghorarūpiṇyaḥ
Accusativeghorarūpiṇīm ghorarūpiṇyau ghorarūpiṇīḥ
Instrumentalghorarūpiṇyā ghorarūpiṇībhyām ghorarūpiṇībhiḥ
Dativeghorarūpiṇyai ghorarūpiṇībhyām ghorarūpiṇībhyaḥ
Ablativeghorarūpiṇyāḥ ghorarūpiṇībhyām ghorarūpiṇībhyaḥ
Genitiveghorarūpiṇyāḥ ghorarūpiṇyoḥ ghorarūpiṇīnām
Locativeghorarūpiṇyām ghorarūpiṇyoḥ ghorarūpiṇīṣu

Compound ghorarūpiṇi - ghorarūpiṇī -

Adverb -ghorarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria