सुबन्तावली ?घोरघोरतरा

Roma

स्त्रीएकद्विबहु
प्रथमाघोरघोरतरा घोरघोरतरे घोरघोरतराः
सम्बोधनम्घोरघोरतरे घोरघोरतरे घोरघोरतराः
द्वितीयाघोरघोरतराम् घोरघोरतरे घोरघोरतराः
तृतीयाघोरघोरतरया घोरघोरतराभ्याम् घोरघोरतराभिः
चतुर्थीघोरघोरतरायै घोरघोरतराभ्याम् घोरघोरतराभ्यः
पञ्चमीघोरघोरतरायाः घोरघोरतराभ्याम् घोरघोरतराभ्यः
षष्ठीघोरघोरतरायाः घोरघोरतरयोः घोरघोरतराणाम्
सप्तमीघोरघोरतरायाम् घोरघोरतरयोः घोरघोरतरासु

अव्यय ॰घोरघोरतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria