Declension table of ghoracakṣus

Deva

NeuterSingularDualPlural
Nominativeghoracakṣuḥ ghoracakṣuṣī ghoracakṣūṃṣi
Vocativeghoracakṣuḥ ghoracakṣuṣī ghoracakṣūṃṣi
Accusativeghoracakṣuḥ ghoracakṣuṣī ghoracakṣūṃṣi
Instrumentalghoracakṣuṣā ghoracakṣurbhyām ghoracakṣurbhiḥ
Dativeghoracakṣuṣe ghoracakṣurbhyām ghoracakṣurbhyaḥ
Ablativeghoracakṣuṣaḥ ghoracakṣurbhyām ghoracakṣurbhyaḥ
Genitiveghoracakṣuṣaḥ ghoracakṣuṣoḥ ghoracakṣuṣām
Locativeghoracakṣuṣi ghoracakṣuṣoḥ ghoracakṣuḥṣu

Compound ghoracakṣus -

Adverb -ghoracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria