Declension table of ?ghoracakṣuṣī

Deva

FeminineSingularDualPlural
Nominativeghoracakṣuṣī ghoracakṣuṣyau ghoracakṣuṣyaḥ
Vocativeghoracakṣuṣi ghoracakṣuṣyau ghoracakṣuṣyaḥ
Accusativeghoracakṣuṣīm ghoracakṣuṣyau ghoracakṣuṣīḥ
Instrumentalghoracakṣuṣyā ghoracakṣuṣībhyām ghoracakṣuṣībhiḥ
Dativeghoracakṣuṣyai ghoracakṣuṣībhyām ghoracakṣuṣībhyaḥ
Ablativeghoracakṣuṣyāḥ ghoracakṣuṣībhyām ghoracakṣuṣībhyaḥ
Genitiveghoracakṣuṣyāḥ ghoracakṣuṣyoḥ ghoracakṣuṣīṇām
Locativeghoracakṣuṣyām ghoracakṣuṣyoḥ ghoracakṣuṣīṣu

Compound ghoracakṣuṣi - ghoracakṣuṣī -

Adverb -ghoracakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria