Declension table of ?ghoraṇīya

Deva

NeuterSingularDualPlural
Nominativeghoraṇīyam ghoraṇīye ghoraṇīyāni
Vocativeghoraṇīya ghoraṇīye ghoraṇīyāni
Accusativeghoraṇīyam ghoraṇīye ghoraṇīyāni
Instrumentalghoraṇīyena ghoraṇīyābhyām ghoraṇīyaiḥ
Dativeghoraṇīyāya ghoraṇīyābhyām ghoraṇīyebhyaḥ
Ablativeghoraṇīyāt ghoraṇīyābhyām ghoraṇīyebhyaḥ
Genitiveghoraṇīyasya ghoraṇīyayoḥ ghoraṇīyānām
Locativeghoraṇīye ghoraṇīyayoḥ ghoraṇīyeṣu

Compound ghoraṇīya -

Adverb -ghoraṇīyam -ghoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria