Declension table of ?gholyamāna

Deva

NeuterSingularDualPlural
Nominativegholyamānam gholyamāne gholyamānāni
Vocativegholyamāna gholyamāne gholyamānāni
Accusativegholyamānam gholyamāne gholyamānāni
Instrumentalgholyamānena gholyamānābhyām gholyamānaiḥ
Dativegholyamānāya gholyamānābhyām gholyamānebhyaḥ
Ablativegholyamānāt gholyamānābhyām gholyamānebhyaḥ
Genitivegholyamānasya gholyamānayoḥ gholyamānānām
Locativegholyamāne gholyamānayoḥ gholyamāneṣu

Compound gholyamāna -

Adverb -gholyamānam -gholyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria