Declension table of ?gholya

Deva

NeuterSingularDualPlural
Nominativegholyam gholye gholyāni
Vocativegholya gholye gholyāni
Accusativegholyam gholye gholyāni
Instrumentalgholyena gholyābhyām gholyaiḥ
Dativegholyāya gholyābhyām gholyebhyaḥ
Ablativegholyāt gholyābhyām gholyebhyaḥ
Genitivegholyasya gholyayoḥ gholyānām
Locativegholye gholyayoḥ gholyeṣu

Compound gholya -

Adverb -gholyam -gholyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria