Declension table of ?gholya

Deva

MasculineSingularDualPlural
Nominativegholyaḥ gholyau gholyāḥ
Vocativegholya gholyau gholyāḥ
Accusativegholyam gholyau gholyān
Instrumentalgholyena gholyābhyām gholyaiḥ gholyebhiḥ
Dativegholyāya gholyābhyām gholyebhyaḥ
Ablativegholyāt gholyābhyām gholyebhyaḥ
Genitivegholyasya gholyayoḥ gholyānām
Locativegholye gholyayoḥ gholyeṣu

Compound gholya -

Adverb -gholyam -gholyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria