Declension table of ?gholitavatī

Deva

FeminineSingularDualPlural
Nominativegholitavatī gholitavatyau gholitavatyaḥ
Vocativegholitavati gholitavatyau gholitavatyaḥ
Accusativegholitavatīm gholitavatyau gholitavatīḥ
Instrumentalgholitavatyā gholitavatībhyām gholitavatībhiḥ
Dativegholitavatyai gholitavatībhyām gholitavatībhyaḥ
Ablativegholitavatyāḥ gholitavatībhyām gholitavatībhyaḥ
Genitivegholitavatyāḥ gholitavatyoḥ gholitavatīnām
Locativegholitavatyām gholitavatyoḥ gholitavatīṣu

Compound gholitavati - gholitavatī -

Adverb -gholitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria