Declension table of ?gholitavat

Deva

MasculineSingularDualPlural
Nominativegholitavān gholitavantau gholitavantaḥ
Vocativegholitavan gholitavantau gholitavantaḥ
Accusativegholitavantam gholitavantau gholitavataḥ
Instrumentalgholitavatā gholitavadbhyām gholitavadbhiḥ
Dativegholitavate gholitavadbhyām gholitavadbhyaḥ
Ablativegholitavataḥ gholitavadbhyām gholitavadbhyaḥ
Genitivegholitavataḥ gholitavatoḥ gholitavatām
Locativegholitavati gholitavatoḥ gholitavatsu

Compound gholitavat -

Adverb -gholitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria