Declension table of ?gholayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegholayiṣyantī gholayiṣyantyau gholayiṣyantyaḥ
Vocativegholayiṣyanti gholayiṣyantyau gholayiṣyantyaḥ
Accusativegholayiṣyantīm gholayiṣyantyau gholayiṣyantīḥ
Instrumentalgholayiṣyantyā gholayiṣyantībhyām gholayiṣyantībhiḥ
Dativegholayiṣyantyai gholayiṣyantībhyām gholayiṣyantībhyaḥ
Ablativegholayiṣyantyāḥ gholayiṣyantībhyām gholayiṣyantībhyaḥ
Genitivegholayiṣyantyāḥ gholayiṣyantyoḥ gholayiṣyantīnām
Locativegholayiṣyantyām gholayiṣyantyoḥ gholayiṣyantīṣu

Compound gholayiṣyanti - gholayiṣyantī -

Adverb -gholayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria