सुबन्तावली ?घोलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघोलयिष्यन्ती घोलयिष्यन्त्यौ घोलयिष्यन्त्यः
सम्बोधनम्घोलयिष्यन्ति घोलयिष्यन्त्यौ घोलयिष्यन्त्यः
द्वितीयाघोलयिष्यन्तीम् घोलयिष्यन्त्यौ घोलयिष्यन्तीः
तृतीयाघोलयिष्यन्त्या घोलयिष्यन्तीभ्याम् घोलयिष्यन्तीभिः
चतुर्थीघोलयिष्यन्त्यै घोलयिष्यन्तीभ्याम् घोलयिष्यन्तीभ्यः
पञ्चमीघोलयिष्यन्त्याः घोलयिष्यन्तीभ्याम् घोलयिष्यन्तीभ्यः
षष्ठीघोलयिष्यन्त्याः घोलयिष्यन्त्योः घोलयिष्यन्तीनाम्
सप्तमीघोलयिष्यन्त्याम् घोलयिष्यन्त्योः घोलयिष्यन्तीषु

समास घोलयिष्यन्ति घोलयिष्यन्ती

अव्यय ॰घोलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria