Declension table of ?gholayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegholayiṣyamāṇam gholayiṣyamāṇe gholayiṣyamāṇāni
Vocativegholayiṣyamāṇa gholayiṣyamāṇe gholayiṣyamāṇāni
Accusativegholayiṣyamāṇam gholayiṣyamāṇe gholayiṣyamāṇāni
Instrumentalgholayiṣyamāṇena gholayiṣyamāṇābhyām gholayiṣyamāṇaiḥ
Dativegholayiṣyamāṇāya gholayiṣyamāṇābhyām gholayiṣyamāṇebhyaḥ
Ablativegholayiṣyamāṇāt gholayiṣyamāṇābhyām gholayiṣyamāṇebhyaḥ
Genitivegholayiṣyamāṇasya gholayiṣyamāṇayoḥ gholayiṣyamāṇānām
Locativegholayiṣyamāṇe gholayiṣyamāṇayoḥ gholayiṣyamāṇeṣu

Compound gholayiṣyamāṇa -

Adverb -gholayiṣyamāṇam -gholayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria