सुबन्तावली ?घोलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघोलयिष्यमाणः घोलयिष्यमाणौ घोलयिष्यमाणाः
सम्बोधनम्घोलयिष्यमाण घोलयिष्यमाणौ घोलयिष्यमाणाः
द्वितीयाघोलयिष्यमाणम् घोलयिष्यमाणौ घोलयिष्यमाणान्
तृतीयाघोलयिष्यमाणेन घोलयिष्यमाणाभ्याम् घोलयिष्यमाणैः घोलयिष्यमाणेभिः
चतुर्थीघोलयिष्यमाणाय घोलयिष्यमाणाभ्याम् घोलयिष्यमाणेभ्यः
पञ्चमीघोलयिष्यमाणात् घोलयिष्यमाणाभ्याम् घोलयिष्यमाणेभ्यः
षष्ठीघोलयिष्यमाणस्य घोलयिष्यमाणयोः घोलयिष्यमाणानाम्
सप्तमीघोलयिष्यमाणे घोलयिष्यमाणयोः घोलयिष्यमाणेषु

समास घोलयिष्यमाण

अव्यय ॰घोलयिष्यमाणम् ॰घोलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria