Declension table of ?gholayantī

Deva

FeminineSingularDualPlural
Nominativegholayantī gholayantyau gholayantyaḥ
Vocativegholayanti gholayantyau gholayantyaḥ
Accusativegholayantīm gholayantyau gholayantīḥ
Instrumentalgholayantyā gholayantībhyām gholayantībhiḥ
Dativegholayantyai gholayantībhyām gholayantībhyaḥ
Ablativegholayantyāḥ gholayantībhyām gholayantībhyaḥ
Genitivegholayantyāḥ gholayantyoḥ gholayantīnām
Locativegholayantyām gholayantyoḥ gholayantīṣu

Compound gholayanti - gholayantī -

Adverb -gholayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria