Declension table of ?gholayamāna

Deva

NeuterSingularDualPlural
Nominativegholayamānam gholayamāne gholayamānāni
Vocativegholayamāna gholayamāne gholayamānāni
Accusativegholayamānam gholayamāne gholayamānāni
Instrumentalgholayamānena gholayamānābhyām gholayamānaiḥ
Dativegholayamānāya gholayamānābhyām gholayamānebhyaḥ
Ablativegholayamānāt gholayamānābhyām gholayamānebhyaḥ
Genitivegholayamānasya gholayamānayoḥ gholayamānānām
Locativegholayamāne gholayamānayoḥ gholayamāneṣu

Compound gholayamāna -

Adverb -gholayamānam -gholayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria