Declension table of ?gholayamāna

Deva

MasculineSingularDualPlural
Nominativegholayamānaḥ gholayamānau gholayamānāḥ
Vocativegholayamāna gholayamānau gholayamānāḥ
Accusativegholayamānam gholayamānau gholayamānān
Instrumentalgholayamānena gholayamānābhyām gholayamānaiḥ gholayamānebhiḥ
Dativegholayamānāya gholayamānābhyām gholayamānebhyaḥ
Ablativegholayamānāt gholayamānābhyām gholayamānebhyaḥ
Genitivegholayamānasya gholayamānayoḥ gholayamānānām
Locativegholayamāne gholayamānayoḥ gholayamāneṣu

Compound gholayamāna -

Adverb -gholayamānam -gholayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria