Declension table of ghokṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghokṣyat | ghokṣyantī ghokṣyatī | ghokṣyanti |
Vocative | ghokṣyat | ghokṣyantī ghokṣyatī | ghokṣyanti |
Accusative | ghokṣyat | ghokṣyantī ghokṣyatī | ghokṣyanti |
Instrumental | ghokṣyatā | ghokṣyadbhyām | ghokṣyadbhiḥ |
Dative | ghokṣyate | ghokṣyadbhyām | ghokṣyadbhyaḥ |
Ablative | ghokṣyataḥ | ghokṣyadbhyām | ghokṣyadbhyaḥ |
Genitive | ghokṣyataḥ | ghokṣyatoḥ | ghokṣyatām |
Locative | ghokṣyati | ghokṣyatoḥ | ghokṣyatsu |