Declension table of ?ghokṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghokṣyamāṇā ghokṣyamāṇe ghokṣyamāṇāḥ
Vocativeghokṣyamāṇe ghokṣyamāṇe ghokṣyamāṇāḥ
Accusativeghokṣyamāṇām ghokṣyamāṇe ghokṣyamāṇāḥ
Instrumentalghokṣyamāṇayā ghokṣyamāṇābhyām ghokṣyamāṇābhiḥ
Dativeghokṣyamāṇāyai ghokṣyamāṇābhyām ghokṣyamāṇābhyaḥ
Ablativeghokṣyamāṇāyāḥ ghokṣyamāṇābhyām ghokṣyamāṇābhyaḥ
Genitiveghokṣyamāṇāyāḥ ghokṣyamāṇayoḥ ghokṣyamāṇānām
Locativeghokṣyamāṇāyām ghokṣyamāṇayoḥ ghokṣyamāṇāsu

Adverb -ghokṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria