Declension table of ?ghokṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghokṣyamāṇam ghokṣyamāṇe ghokṣyamāṇāni
Vocativeghokṣyamāṇa ghokṣyamāṇe ghokṣyamāṇāni
Accusativeghokṣyamāṇam ghokṣyamāṇe ghokṣyamāṇāni
Instrumentalghokṣyamāṇena ghokṣyamāṇābhyām ghokṣyamāṇaiḥ
Dativeghokṣyamāṇāya ghokṣyamāṇābhyām ghokṣyamāṇebhyaḥ
Ablativeghokṣyamāṇāt ghokṣyamāṇābhyām ghokṣyamāṇebhyaḥ
Genitiveghokṣyamāṇasya ghokṣyamāṇayoḥ ghokṣyamāṇānām
Locativeghokṣyamāṇe ghokṣyamāṇayoḥ ghokṣyamāṇeṣu

Compound ghokṣyamāṇa -

Adverb -ghokṣyamāṇam -ghokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria