Declension table of ?ghokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghokṣyamāṇaḥ ghokṣyamāṇau ghokṣyamāṇāḥ
Vocativeghokṣyamāṇa ghokṣyamāṇau ghokṣyamāṇāḥ
Accusativeghokṣyamāṇam ghokṣyamāṇau ghokṣyamāṇān
Instrumentalghokṣyamāṇena ghokṣyamāṇābhyām ghokṣyamāṇaiḥ ghokṣyamāṇebhiḥ
Dativeghokṣyamāṇāya ghokṣyamāṇābhyām ghokṣyamāṇebhyaḥ
Ablativeghokṣyamāṇāt ghokṣyamāṇābhyām ghokṣyamāṇebhyaḥ
Genitiveghokṣyamāṇasya ghokṣyamāṇayoḥ ghokṣyamāṇānām
Locativeghokṣyamāṇe ghokṣyamāṇayoḥ ghokṣyamāṇeṣu

Compound ghokṣyamāṇa -

Adverb -ghokṣyamāṇam -ghokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria