Declension table of ghoṭamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṭamānam | ghoṭamāne | ghoṭamānāni |
Vocative | ghoṭamāna | ghoṭamāne | ghoṭamānāni |
Accusative | ghoṭamānam | ghoṭamāne | ghoṭamānāni |
Instrumental | ghoṭamānena | ghoṭamānābhyām | ghoṭamānaiḥ |
Dative | ghoṭamānāya | ghoṭamānābhyām | ghoṭamānebhyaḥ |
Ablative | ghoṭamānāt | ghoṭamānābhyām | ghoṭamānebhyaḥ |
Genitive | ghoṭamānasya | ghoṭamānayoḥ | ghoṭamānānām |
Locative | ghoṭamāne | ghoṭamānayoḥ | ghoṭamāneṣu |