सुबन्तावली ?घोटकमुख

Roma

पुमान्एकद्विबहु
प्रथमाघोटकमुखः घोटकमुखौ घोटकमुखाः
सम्बोधनम्घोटकमुख घोटकमुखौ घोटकमुखाः
द्वितीयाघोटकमुखम् घोटकमुखौ घोटकमुखान्
तृतीयाघोटकमुखेन घोटकमुखाभ्याम् घोटकमुखैः घोटकमुखेभिः
चतुर्थीघोटकमुखाय घोटकमुखाभ्याम् घोटकमुखेभ्यः
पञ्चमीघोटकमुखात् घोटकमुखाभ्याम् घोटकमुखेभ्यः
षष्ठीघोटकमुखस्य घोटकमुखयोः घोटकमुखानाम्
सप्तमीघोटकमुखे घोटकमुखयोः घोटकमुखेषु

समास घोटकमुख

अव्यय ॰घोटकमुखम् ॰घोटकमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria