सुबन्तावली ?घोटगल

Roma

पुमान्एकद्विबहु
प्रथमाघोटगलः घोटगलौ घोटगलाः
सम्बोधनम्घोटगल घोटगलौ घोटगलाः
द्वितीयाघोटगलम् घोटगलौ घोटगलान्
तृतीयाघोटगलेन घोटगलाभ्याम् घोटगलैः घोटगलेभिः
चतुर्थीघोटगलाय घोटगलाभ्याम् घोटगलेभ्यः
पञ्चमीघोटगलात् घोटगलाभ्याम् घोटगलेभ्यः
षष्ठीघोटगलस्य घोटगलयोः घोटगलानाम्
सप्तमीघोटगले घोटगलयोः घोटगलेषु

समास घोटगल

अव्यय ॰घोटगलम् ॰घोटगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria