Declension table of ?ghoṣya

Deva

NeuterSingularDualPlural
Nominativeghoṣyam ghoṣye ghoṣyāṇi
Vocativeghoṣya ghoṣye ghoṣyāṇi
Accusativeghoṣyam ghoṣye ghoṣyāṇi
Instrumentalghoṣyeṇa ghoṣyābhyām ghoṣyaiḥ
Dativeghoṣyāya ghoṣyābhyām ghoṣyebhyaḥ
Ablativeghoṣyāt ghoṣyābhyām ghoṣyebhyaḥ
Genitiveghoṣyasya ghoṣyayoḥ ghoṣyāṇām
Locativeghoṣye ghoṣyayoḥ ghoṣyeṣu

Compound ghoṣya -

Adverb -ghoṣyam -ghoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria