Declension table of ?ghoṣitavat

Deva

MasculineSingularDualPlural
Nominativeghoṣitavān ghoṣitavantau ghoṣitavantaḥ
Vocativeghoṣitavan ghoṣitavantau ghoṣitavantaḥ
Accusativeghoṣitavantam ghoṣitavantau ghoṣitavataḥ
Instrumentalghoṣitavatā ghoṣitavadbhyām ghoṣitavadbhiḥ
Dativeghoṣitavate ghoṣitavadbhyām ghoṣitavadbhyaḥ
Ablativeghoṣitavataḥ ghoṣitavadbhyām ghoṣitavadbhyaḥ
Genitiveghoṣitavataḥ ghoṣitavatoḥ ghoṣitavatām
Locativeghoṣitavati ghoṣitavatoḥ ghoṣitavatsu

Compound ghoṣitavat -

Adverb -ghoṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria