Declension table of ghoṣita

Deva

MasculineSingularDualPlural
Nominativeghoṣitaḥ ghoṣitau ghoṣitāḥ
Vocativeghoṣita ghoṣitau ghoṣitāḥ
Accusativeghoṣitam ghoṣitau ghoṣitān
Instrumentalghoṣitena ghoṣitābhyām ghoṣitaiḥ ghoṣitebhiḥ
Dativeghoṣitāya ghoṣitābhyām ghoṣitebhyaḥ
Ablativeghoṣitāt ghoṣitābhyām ghoṣitebhyaḥ
Genitiveghoṣitasya ghoṣitayoḥ ghoṣitānām
Locativeghoṣite ghoṣitayoḥ ghoṣiteṣu

Compound ghoṣita -

Adverb -ghoṣitam -ghoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria