Declension table of ?ghoṣi

Deva

NeuterSingularDualPlural
Nominativeghoṣi ghoṣiṇī ghoṣīṇi
Vocativeghoṣi ghoṣiṇī ghoṣīṇi
Accusativeghoṣi ghoṣiṇī ghoṣīṇi
Instrumentalghoṣiṇā ghoṣibhyām ghoṣibhiḥ
Dativeghoṣiṇe ghoṣibhyām ghoṣibhyaḥ
Ablativeghoṣiṇaḥ ghoṣibhyām ghoṣibhyaḥ
Genitiveghoṣiṇaḥ ghoṣiṇoḥ ghoṣīṇām
Locativeghoṣiṇi ghoṣiṇoḥ ghoṣiṣu

Compound ghoṣi -

Adverb -ghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria