Declension table of ?ghoṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeghoṣiṣyat ghoṣiṣyantī ghoṣiṣyatī ghoṣiṣyanti
Vocativeghoṣiṣyat ghoṣiṣyantī ghoṣiṣyatī ghoṣiṣyanti
Accusativeghoṣiṣyat ghoṣiṣyantī ghoṣiṣyatī ghoṣiṣyanti
Instrumentalghoṣiṣyatā ghoṣiṣyadbhyām ghoṣiṣyadbhiḥ
Dativeghoṣiṣyate ghoṣiṣyadbhyām ghoṣiṣyadbhyaḥ
Ablativeghoṣiṣyataḥ ghoṣiṣyadbhyām ghoṣiṣyadbhyaḥ
Genitiveghoṣiṣyataḥ ghoṣiṣyatoḥ ghoṣiṣyatām
Locativeghoṣiṣyati ghoṣiṣyatoḥ ghoṣiṣyatsu

Adverb -ghoṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria