Declension table of ?ghoṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeghoṣiṣyan ghoṣiṣyantau ghoṣiṣyantaḥ
Vocativeghoṣiṣyan ghoṣiṣyantau ghoṣiṣyantaḥ
Accusativeghoṣiṣyantam ghoṣiṣyantau ghoṣiṣyataḥ
Instrumentalghoṣiṣyatā ghoṣiṣyadbhyām ghoṣiṣyadbhiḥ
Dativeghoṣiṣyate ghoṣiṣyadbhyām ghoṣiṣyadbhyaḥ
Ablativeghoṣiṣyataḥ ghoṣiṣyadbhyām ghoṣiṣyadbhyaḥ
Genitiveghoṣiṣyataḥ ghoṣiṣyatoḥ ghoṣiṣyatām
Locativeghoṣiṣyati ghoṣiṣyatoḥ ghoṣiṣyatsu

Compound ghoṣiṣyat -

Adverb -ghoṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria