Declension table of ?ghoṣayitavya

Deva

MasculineSingularDualPlural
Nominativeghoṣayitavyaḥ ghoṣayitavyau ghoṣayitavyāḥ
Vocativeghoṣayitavya ghoṣayitavyau ghoṣayitavyāḥ
Accusativeghoṣayitavyam ghoṣayitavyau ghoṣayitavyān
Instrumentalghoṣayitavyena ghoṣayitavyābhyām ghoṣayitavyaiḥ ghoṣayitavyebhiḥ
Dativeghoṣayitavyāya ghoṣayitavyābhyām ghoṣayitavyebhyaḥ
Ablativeghoṣayitavyāt ghoṣayitavyābhyām ghoṣayitavyebhyaḥ
Genitiveghoṣayitavyasya ghoṣayitavyayoḥ ghoṣayitavyānām
Locativeghoṣayitavye ghoṣayitavyayoḥ ghoṣayitavyeṣu

Compound ghoṣayitavya -

Adverb -ghoṣayitavyam -ghoṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria