Declension table of ?ghoṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghoṣayiṣyantī ghoṣayiṣyantyau ghoṣayiṣyantyaḥ
Vocativeghoṣayiṣyanti ghoṣayiṣyantyau ghoṣayiṣyantyaḥ
Accusativeghoṣayiṣyantīm ghoṣayiṣyantyau ghoṣayiṣyantīḥ
Instrumentalghoṣayiṣyantyā ghoṣayiṣyantībhyām ghoṣayiṣyantībhiḥ
Dativeghoṣayiṣyantyai ghoṣayiṣyantībhyām ghoṣayiṣyantībhyaḥ
Ablativeghoṣayiṣyantyāḥ ghoṣayiṣyantībhyām ghoṣayiṣyantībhyaḥ
Genitiveghoṣayiṣyantyāḥ ghoṣayiṣyantyoḥ ghoṣayiṣyantīnām
Locativeghoṣayiṣyantyām ghoṣayiṣyantyoḥ ghoṣayiṣyantīṣu

Compound ghoṣayiṣyanti - ghoṣayiṣyantī -

Adverb -ghoṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria