Declension table of ?ghoṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghoṣayiṣyamāṇam ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāni
Vocativeghoṣayiṣyamāṇa ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāni
Accusativeghoṣayiṣyamāṇam ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāni
Instrumentalghoṣayiṣyamāṇena ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇaiḥ
Dativeghoṣayiṣyamāṇāya ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇebhyaḥ
Ablativeghoṣayiṣyamāṇāt ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇebhyaḥ
Genitiveghoṣayiṣyamāṇasya ghoṣayiṣyamāṇayoḥ ghoṣayiṣyamāṇānām
Locativeghoṣayiṣyamāṇe ghoṣayiṣyamāṇayoḥ ghoṣayiṣyamāṇeṣu

Compound ghoṣayiṣyamāṇa -

Adverb -ghoṣayiṣyamāṇam -ghoṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria