Declension table of ?ghoṣayat

Deva

NeuterSingularDualPlural
Nominativeghoṣayat ghoṣayantī ghoṣayatī ghoṣayanti
Vocativeghoṣayat ghoṣayantī ghoṣayatī ghoṣayanti
Accusativeghoṣayat ghoṣayantī ghoṣayatī ghoṣayanti
Instrumentalghoṣayatā ghoṣayadbhyām ghoṣayadbhiḥ
Dativeghoṣayate ghoṣayadbhyām ghoṣayadbhyaḥ
Ablativeghoṣayataḥ ghoṣayadbhyām ghoṣayadbhyaḥ
Genitiveghoṣayataḥ ghoṣayatoḥ ghoṣayatām
Locativeghoṣayati ghoṣayatoḥ ghoṣayatsu

Adverb -ghoṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria