Declension table of ?ghoṣayat

Deva

MasculineSingularDualPlural
Nominativeghoṣayan ghoṣayantau ghoṣayantaḥ
Vocativeghoṣayan ghoṣayantau ghoṣayantaḥ
Accusativeghoṣayantam ghoṣayantau ghoṣayataḥ
Instrumentalghoṣayatā ghoṣayadbhyām ghoṣayadbhiḥ
Dativeghoṣayate ghoṣayadbhyām ghoṣayadbhyaḥ
Ablativeghoṣayataḥ ghoṣayadbhyām ghoṣayadbhyaḥ
Genitiveghoṣayataḥ ghoṣayatoḥ ghoṣayatām
Locativeghoṣayati ghoṣayatoḥ ghoṣayatsu

Compound ghoṣayat -

Adverb -ghoṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria