Declension table of ?ghoṣayantī

Deva

FeminineSingularDualPlural
Nominativeghoṣayantī ghoṣayantyau ghoṣayantyaḥ
Vocativeghoṣayanti ghoṣayantyau ghoṣayantyaḥ
Accusativeghoṣayantīm ghoṣayantyau ghoṣayantīḥ
Instrumentalghoṣayantyā ghoṣayantībhyām ghoṣayantībhiḥ
Dativeghoṣayantyai ghoṣayantībhyām ghoṣayantībhyaḥ
Ablativeghoṣayantyāḥ ghoṣayantībhyām ghoṣayantībhyaḥ
Genitiveghoṣayantyāḥ ghoṣayantyoḥ ghoṣayantīnām
Locativeghoṣayantyām ghoṣayantyoḥ ghoṣayantīṣu

Compound ghoṣayanti - ghoṣayantī -

Adverb -ghoṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria