Declension table of ?ghoṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeghoṣayamāṇā ghoṣayamāṇe ghoṣayamāṇāḥ
Vocativeghoṣayamāṇe ghoṣayamāṇe ghoṣayamāṇāḥ
Accusativeghoṣayamāṇām ghoṣayamāṇe ghoṣayamāṇāḥ
Instrumentalghoṣayamāṇayā ghoṣayamāṇābhyām ghoṣayamāṇābhiḥ
Dativeghoṣayamāṇāyai ghoṣayamāṇābhyām ghoṣayamāṇābhyaḥ
Ablativeghoṣayamāṇāyāḥ ghoṣayamāṇābhyām ghoṣayamāṇābhyaḥ
Genitiveghoṣayamāṇāyāḥ ghoṣayamāṇayoḥ ghoṣayamāṇānām
Locativeghoṣayamāṇāyām ghoṣayamāṇayoḥ ghoṣayamāṇāsu

Adverb -ghoṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria