Declension table of ?ghoṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeghoṣayamāṇam ghoṣayamāṇe ghoṣayamāṇāni
Vocativeghoṣayamāṇa ghoṣayamāṇe ghoṣayamāṇāni
Accusativeghoṣayamāṇam ghoṣayamāṇe ghoṣayamāṇāni
Instrumentalghoṣayamāṇena ghoṣayamāṇābhyām ghoṣayamāṇaiḥ
Dativeghoṣayamāṇāya ghoṣayamāṇābhyām ghoṣayamāṇebhyaḥ
Ablativeghoṣayamāṇāt ghoṣayamāṇābhyām ghoṣayamāṇebhyaḥ
Genitiveghoṣayamāṇasya ghoṣayamāṇayoḥ ghoṣayamāṇānām
Locativeghoṣayamāṇe ghoṣayamāṇayoḥ ghoṣayamāṇeṣu

Compound ghoṣayamāṇa -

Adverb -ghoṣayamāṇam -ghoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria