Declension table of ?ghoṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeghoṣayamāṇaḥ ghoṣayamāṇau ghoṣayamāṇāḥ
Vocativeghoṣayamāṇa ghoṣayamāṇau ghoṣayamāṇāḥ
Accusativeghoṣayamāṇam ghoṣayamāṇau ghoṣayamāṇān
Instrumentalghoṣayamāṇena ghoṣayamāṇābhyām ghoṣayamāṇaiḥ ghoṣayamāṇebhiḥ
Dativeghoṣayamāṇāya ghoṣayamāṇābhyām ghoṣayamāṇebhyaḥ
Ablativeghoṣayamāṇāt ghoṣayamāṇābhyām ghoṣayamāṇebhyaḥ
Genitiveghoṣayamāṇasya ghoṣayamāṇayoḥ ghoṣayamāṇānām
Locativeghoṣayamāṇe ghoṣayamāṇayoḥ ghoṣayamāṇeṣu

Compound ghoṣayamāṇa -

Adverb -ghoṣayamāṇam -ghoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria