Declension table of ?ghoṣavatā

Deva

FeminineSingularDualPlural
Nominativeghoṣavatā ghoṣavate ghoṣavatāḥ
Vocativeghoṣavate ghoṣavate ghoṣavatāḥ
Accusativeghoṣavatām ghoṣavate ghoṣavatāḥ
Instrumentalghoṣavatayā ghoṣavatābhyām ghoṣavatābhiḥ
Dativeghoṣavatāyai ghoṣavatābhyām ghoṣavatābhyaḥ
Ablativeghoṣavatāyāḥ ghoṣavatābhyām ghoṣavatābhyaḥ
Genitiveghoṣavatāyāḥ ghoṣavatayoḥ ghoṣavatānām
Locativeghoṣavatāyām ghoṣavatayoḥ ghoṣavatāsu

Adverb -ghoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria