Declension table of ghoṣavat

Deva

MasculineSingularDualPlural
Nominativeghoṣavān ghoṣavantau ghoṣavantaḥ
Vocativeghoṣavan ghoṣavantau ghoṣavantaḥ
Accusativeghoṣavantam ghoṣavantau ghoṣavataḥ
Instrumentalghoṣavatā ghoṣavadbhyām ghoṣavadbhiḥ
Dativeghoṣavate ghoṣavadbhyām ghoṣavadbhyaḥ
Ablativeghoṣavataḥ ghoṣavadbhyām ghoṣavadbhyaḥ
Genitiveghoṣavataḥ ghoṣavatoḥ ghoṣavatām
Locativeghoṣavati ghoṣavatoḥ ghoṣavatsu

Compound ghoṣavat -

Adverb -ghoṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria