सुबन्तावली घोषवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाघोषवर्णः घोषवर्णौ घोषवर्णाः
सम्बोधनम्घोषवर्ण घोषवर्णौ घोषवर्णाः
द्वितीयाघोषवर्णम् घोषवर्णौ घोषवर्णान्
तृतीयाघोषवर्णेन घोषवर्णाभ्याम् घोषवर्णैः
चतुर्थीघोषवर्णाय घोषवर्णाभ्याम् घोषवर्णेभ्यः
पञ्चमीघोषवर्णात् घोषवर्णाभ्याम् घोषवर्णेभ्यः
षष्ठीघोषवर्णस्य घोषवर्णयोः घोषवर्णानाम्
सप्तमीघोषवर्णे घोषवर्णयोः घोषवर्णेषु

समास घोषवर्ण

अव्यय ॰घोषवर्णम् ॰घोषवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria