Declension table of ?ghoṣavadādi

Deva

MasculineSingularDualPlural
Nominativeghoṣavadādiḥ ghoṣavadādī ghoṣavadādayaḥ
Vocativeghoṣavadāde ghoṣavadādī ghoṣavadādayaḥ
Accusativeghoṣavadādim ghoṣavadādī ghoṣavadādīn
Instrumentalghoṣavadādinā ghoṣavadādibhyām ghoṣavadādibhiḥ
Dativeghoṣavadādaye ghoṣavadādibhyām ghoṣavadādibhyaḥ
Ablativeghoṣavadādeḥ ghoṣavadādibhyām ghoṣavadādibhyaḥ
Genitiveghoṣavadādeḥ ghoṣavadādyoḥ ghoṣavadādīnām
Locativeghoṣavadādau ghoṣavadādyoḥ ghoṣavadādiṣu

Compound ghoṣavadādi -

Adverb -ghoṣavadādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria