Declension table of ?ghoṣat

Deva

NeuterSingularDualPlural
Nominativeghoṣat ghoṣantī ghoṣatī ghoṣanti
Vocativeghoṣat ghoṣantī ghoṣatī ghoṣanti
Accusativeghoṣat ghoṣantī ghoṣatī ghoṣanti
Instrumentalghoṣatā ghoṣadbhyām ghoṣadbhiḥ
Dativeghoṣate ghoṣadbhyām ghoṣadbhyaḥ
Ablativeghoṣataḥ ghoṣadbhyām ghoṣadbhyaḥ
Genitiveghoṣataḥ ghoṣatoḥ ghoṣatām
Locativeghoṣati ghoṣatoḥ ghoṣatsu

Adverb -ghoṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria