Declension table of ?ghoṣasthalī

Deva

FeminineSingularDualPlural
Nominativeghoṣasthalī ghoṣasthalyau ghoṣasthalyaḥ
Vocativeghoṣasthali ghoṣasthalyau ghoṣasthalyaḥ
Accusativeghoṣasthalīm ghoṣasthalyau ghoṣasthalīḥ
Instrumentalghoṣasthalyā ghoṣasthalībhyām ghoṣasthalībhiḥ
Dativeghoṣasthalyai ghoṣasthalībhyām ghoṣasthalībhyaḥ
Ablativeghoṣasthalyāḥ ghoṣasthalībhyām ghoṣasthalībhyaḥ
Genitiveghoṣasthalyāḥ ghoṣasthalyoḥ ghoṣasthalīnām
Locativeghoṣasthalyām ghoṣasthalyoḥ ghoṣasthalīṣu

Compound ghoṣasthali - ghoṣasthalī -

Adverb -ghoṣasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria